Ad

Saturday 13 January 2024

Om Namah Shivay (ॐ नमः शिवाय) | Shiva Stotram (शिव स्तोत्रम) Lyrics in Hindi

Om Namah Shivay (ॐ नमः शिवाय) | Shiva Stotram (शिव स्तोत्रम) Lyrics in Hindi





पशूनां पतिं पापनाशं परेशं - गजेन्द्रस्य कृत्तिं वसानं वरेण्यम् |
जटाजूटमध्ये स्फुरद्गाङ्गवारिं - महादेवमेकं स्मरामि स्मरारिम् ||

महेशं सुरेशं सुरारातिनाशं - विभुं विश्र्वनाथम् विभूत्यङ्गभूषम् |
विरुपाक्षमिन्द्वर्कवह्नित्रिनेत्रं - सदानन्दमीडे प्रभुं पञ्चवक्त्रम् ||

गिरीशं गणेशं गले नीलवर्णं - गवेन्द्राधिरूढम् गुणातीतरूपम् |
भवं भास्वरं भस्मना भूषिताङ्गम् - भवानीकलत्रं भजे पञ्चवक्त्रम् ||

शिवाकान्त शम्भो शशाङ्कार्धमौले - महेशान शूलिन् जटाजूटधारिन् |
त्वमेको जगद्व्यापको विश्र्वरूप: - प्रसीद प्रसीद प्रभो पूर्णरूपम् ||

परात्मानमेकं जगद्बीजमाद्यं - निरीहं निराकारं ओम्कारवेद्यम् |
यतो जायते पाल्यते येन विश्र्वम् - तमीशं भजे लीयते यत्र विश्र्वम् ||

न भूमिर्न चापो न वह्निर्न वायु - र्न चाकाशमास्ते न तन्द्रा न निद्रा |
न चोष्णं न शीतं न देशो न वेषो - न यस्यास्ति मूर्तिस्त्रिमूर्तिं तमीडे ||

अजं शाश्र्वतम् कारणं कारणानां - शिवं केवलं भासकं भासकानाम् |
तुरीयं तमः पारमाद्यन्तहीनम् - प्रपद्ये परम् पावनं द्वैतहीनम् ||

नमस्ते नमस्ते विभो विश्र्वमूर्ते - नमस्ते नमस्ते चिदानन्दमूर्ते |
नमस्ते नमस्ते तपोयोगगम्य नमस्ते नमस्ते श्रुतिज्ञानगम्य ||

प्रभो शूलपाणे विभो विश्र्वनाथ-महादेव शम्भो महेश त्रिनेत्र |
शिवाकन्त शान्त स्मरारे पुरारे - त्वदन्यो वरेण्यो न मान्यो न गण्यः ||

शम्भो महेश करुणामय शूलपाणे - गौरीपते पशुपते पशुपाशनाशिन् |
काशीपते करुणया जगदेतदेक - स्त्वं हंसि पासि विदधासि महेश्र्वरोऽसि ||

त्वत्तो जगद्भवति देव भव स्मरारे - त्वय्येव तिष्ठति जगन्मृड विश्र्वनाथ |
त्वय्येव गच्छति लयं जगदेतदीश - लिङ्गात्मके हर चराचरविश्र्वरूपिन् ||

Shiva Stotram (Mantra) lyrics (text) in hindi.

No comments:

Post a Comment

Shiva (Mahadev) 🙏🔱🚩 HD Pictures

Shiva (Mahadev) 🙏🔱🚩 HD Pictures